#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अञ्च (Samskrit Shabdroop - अञ्च)

अञ्च

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अञ्चः

अञ्चौ

अञ्चाः

द्वितीया

अञ्चम्

अञ्चौ

अञ्चान्

तृतीया

अञ्चेन

अञ्चाभ्याम्

अञ्चैः

चतुर्थी

अञ्चाय

अञ्चाभ्याम्

अञ्चेभ्यः

पञ्चमी

अञ्चात् / अञ्चाद्

अञ्चाभ्याम्

अञ्चेभ्यः

षष्ठी

अञ्चस्य

अञ्चयोः

अञ्चानाम्

सप्तमी

अञ्चे

अञ्चयोः

अञ्चेषु

सम्बोधनम्

हे अञ्च!

हे अञ्चौ!

हे अञ्चाः!