Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अज्र (Samskrit Shabdroop - अज्र)

अज्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअज्रःअज्रौअज्राः
द्वितीया (to)अज्रम्अज्रौअज्रान्
तृतीया (by/with/through)अज्रेणअज्राभ्याम्अज्रैः
चतुर्थी (to/for)अज्रायअज्राभ्याम्अज्रेभ्यः
पञ्चमी (from)अज्रात् / अज्राद्अज्राभ्याम्अज्रेभ्यः
षष्ठी (of/'s)अज्रस्यअज्रयोःअज्राणाम्
सप्तमी (in/on/at/among)अज्रेअज्रयोःअज्रेषु
सम्बोधनम् (O!)हे अज्र!हे अज्रौ!हे अज्राः!