Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अयितव्य (Samskrit Shabdroop - अयितव्य)

अयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअयितव्यःअयितव्यौअयितव्याः
द्वितीया (to)अयितव्यम्अयितव्यौअयितव्यान्
तृतीया (by/with/through)अयितव्येनअयितव्याभ्याम्अयितव्यैः
चतुर्थी (to/for)अयितव्यायअयितव्याभ्याम्अयितव्येभ्यः
पञ्चमी (from)अयितव्यात् / अयितव्याद्अयितव्याभ्याम्अयितव्येभ्यः
षष्ठी (of/'s)अयितव्यस्यअयितव्ययोःअयितव्यानाम्
सप्तमी (in/on/at/among)अयितव्येअयितव्ययोःअयितव्येषु
सम्बोधनम् (O!)हे अयितव्य !हे अयितव्यौ !हे अयितव्याः !