संस्कृत शब्दरूप - अयितव्य (Samskrit Shabdroop - अयितव्य)
अयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अयितव्यः | अयितव्यौ | अयितव्याः |
द्वितीया (to) | अयितव्यम् | अयितव्यौ | अयितव्यान् |
तृतीया (by/with/through) | अयितव्येन | अयितव्याभ्याम् | अयितव्यैः |
चतुर्थी (to/for) | अयितव्याय | अयितव्याभ्याम् | अयितव्येभ्यः |
पञ्चमी (from) | अयितव्यात् / अयितव्याद् | अयितव्याभ्याम् | अयितव्येभ्यः |
षष्ठी (of/'s) | अयितव्यस्य | अयितव्ययोः | अयितव्यानाम् |
सप्तमी (in/on/at/among) | अयितव्ये | अयितव्ययोः | अयितव्येषु |
सम्बोधनम् (O!) | हे अयितव्य ! | हे अयितव्यौ ! | हे अयितव्याः ! |