संस्कृत शब्दरूप - अयित (Samskrit Shabdroop - अयित)
अयित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अयितः | अयितौ | अयिताः |
द्वितीया (to) | अयितम् | अयितौ | अयितान् |
तृतीया (by/with/through) | अयितेन | अयिताभ्याम् | अयितैः |
चतुर्थी (to/for) | अयिताय | अयिताभ्याम् | अयितेभ्यः |
पञ्चमी (from) | अयितात् / अयिताद् | अयिताभ्याम् | अयितेभ्यः |
षष्ठी (of/'s) | अयितस्य | अयितयोः | अयितानाम् |
सप्तमी (in/on/at/among) | अयिते | अयितयोः | अयितेषु |
सम्बोधनम् (O!) | हे अयित ! | हे अयितौ ! | हे अयिताः ! |