Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अयित (Samskrit Shabdroop - अयित)

अयित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअयितःअयितौअयिताः
द्वितीया (to)अयितम्अयितौअयितान्
तृतीया (by/with/through)अयितेनअयिताभ्याम्अयितैः
चतुर्थी (to/for)अयितायअयिताभ्याम्अयितेभ्यः
पञ्चमी (from)अयितात् / अयिताद्अयिताभ्याम्अयितेभ्यः
षष्ठी (of/'s)अयितस्यअयितयोःअयितानाम्
सप्तमी (in/on/at/among)अयितेअयितयोःअयितेषु
सम्बोधनम् (O!)हे अयित !हे अयितौ !हे अयिताः !