#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अर (Samskrit Shabdroop - अर)

अर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अरः

अरौ

अराः

द्वितीया

अरम्

अरौ

अरान्

तृतीया

अरेण

अराभ्याम्

अरैः

चतुर्थी

अराय

अराभ्याम्

अरेभ्यः

पञ्चमी

अरात् / अराद्

अराभ्याम्

अरेभ्यः

षष्ठी

अरस्य

अरयोः

अराणाम्

सप्तमी

अरे

अरयोः

अरेषु

सम्बोधनम्

हे अर !

हे अरौ !

हे अराः !