संस्कृत शब्दरूप - अयस्थूण (Samskrit Shabdroop - अयस्थूण)
अयस्थूण
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अयस्थूणः | अयस्थूणौ | अयस्थूणाः |
द्वितीया (to) | अयस्थूणम् | अयस्थूणौ | अयस्थूणान् |
तृतीया (by/with/through) | अयस्थूणेन | अयस्थूणाभ्याम् | अयस्थूणैः |
चतुर्थी (to/for) | अयस्थूणाय | अयस्थूणाभ्याम् | अयस्थूणेभ्यः |
पञ्चमी (from) | अयस्थूणात् / अयस्थूणाद् | अयस्थूणाभ्याम् | अयस्थूणेभ्यः |
षष्ठी (of/'s) | अयस्थूणस्य | अयस्थूणयोः | अयस्थूणानाम् |
सप्तमी (in/on/at/among) | अयस्थूणे | अयस्थूणयोः | अयस्थूणेषु |
सम्बोधनम् (O!) | हे अयस्थूण ! | हे अयस्थूणौ ! | हे अयस्थूणाः ! |