#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अयस्थूण (Samskrit Shabdroop - अयस्थूण)

अयस्थूण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अयस्थूणः

अयस्थूणौ

अयस्थूणाः

द्वितीया

अयस्थूणम्

अयस्थूणौ

अयस्थूणान्

तृतीया

अयस्थूणेन

अयस्थूणाभ्याम्

अयस्थूणैः

चतुर्थी

अयस्थूणाय

अयस्थूणाभ्याम्

अयस्थूणेभ्यः

पञ्चमी

अयस्थूणात् / अयस्थूणाद्

अयस्थूणाभ्याम्

अयस्थूणेभ्यः

षष्ठी

अयस्थूणस्य

अयस्थूणयोः

अयस्थूणानाम्

सप्तमी

अयस्थूणे

अयस्थूणयोः

अयस्थूणेषु

सम्बोधनम्

हे अयस्थूण !

हे अयस्थूणौ !

हे अयस्थूणाः !