Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अयस्थूण (Samskrit Shabdroop - अयस्थूण)

अयस्थूण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअयस्थूणःअयस्थूणौअयस्थूणाः
द्वितीया (to)अयस्थूणम्अयस्थूणौअयस्थूणान्
तृतीया (by/with/through)अयस्थूणेनअयस्थूणाभ्याम्अयस्थूणैः
चतुर्थी (to/for)अयस्थूणायअयस्थूणाभ्याम्अयस्थूणेभ्यः
पञ्चमी (from)अयस्थूणात् / अयस्थूणाद्अयस्थूणाभ्याम्अयस्थूणेभ्यः
षष्ठी (of/'s)अयस्थूणस्यअयस्थूणयोःअयस्थूणानाम्
सप्तमी (in/on/at/among)अयस्थूणेअयस्थूणयोःअयस्थूणेषु
सम्बोधनम् (O!)हे अयस्थूण !हे अयस्थूणौ !हे अयस्थूणाः !