#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवोष्य (Samskrit Shabdroop - अवोष्य)

अवोष्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवोष्यः

अवोष्यौ

अवोष्याः

द्वितीया

अवोष्यम्

अवोष्यौ

अवोष्यान्

तृतीया

अवोष्येण

अवोष्याभ्याम्

अवोष्यैः

चतुर्थी

अवोष्याय

अवोष्याभ्याम्

अवोष्येभ्यः

पञ्चमी

अवोष्यात् / अवोष्याद्

अवोष्याभ्याम्

अवोष्येभ्यः

षष्ठी

अवोष्यस्य

अवोष्ययोः

अवोष्याणाम्

सप्तमी

अवोष्ये

अवोष्ययोः

अवोष्येषु

सम्बोधनम्

हे अवोष्य !

हे अवोष्यौ !

हे अवोष्याः !