Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवोष (Samskrit Shabdroop - अवोष)

अवोष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवोषःअवोषौअवोषाः
द्वितीया (to)अवोषम्अवोषौअवोषान्
तृतीया (by/with/through)अवोषेणअवोषाभ्याम्अवोषैः
चतुर्थी (to/for)अवोषायअवोषाभ्याम्अवोषेभ्यः
पञ्चमी (from)अवोषात् / अवोषाद्अवोषाभ्याम्अवोषेभ्यः
षष्ठी (of/'s)अवोषस्यअवोषयोःअवोषाणाम्
सप्तमी (in/on/at/among)अवोषेअवोषयोःअवोषेषु
सम्बोधनम् (O!)हे अवोष !हे अवोषौ !हे अवोषाः !