Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अव्य (Samskrit Shabdroop - अव्य)

अव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअव्यःअव्यौअव्याः
द्वितीया (to)अव्यम्अव्यौअव्यान्
तृतीया (by/with/through)अव्येनअव्याभ्याम्अव्यैः
चतुर्थी (to/for)अव्यायअव्याभ्याम्अव्येभ्यः
पञ्चमी (from)अव्यात् / अव्याद्अव्याभ्याम्अव्येभ्यः
षष्ठी (of/'s)अव्यस्यअव्ययोःअव्यानाम्
सप्तमी (in/on/at/among)अव्येअव्ययोःअव्येषु
सम्बोधनम् (O!)हे अव्य !हे अव्यौ !हे अव्याः !