#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अव्य (Samskrit Shabdroop - अव्य)

अव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अव्यः

अव्यौ

अव्याः

द्वितीया

अव्यम्

अव्यौ

अव्यान्

तृतीया

अव्येन

अव्याभ्याम्

अव्यैः

चतुर्थी

अव्याय

अव्याभ्याम्

अव्येभ्यः

पञ्चमी

अव्यात् / अव्याद्

अव्याभ्याम्

अव्येभ्यः

षष्ठी

अव्यस्य

अव्ययोः

अव्यानाम्

सप्तमी

अव्ये

अव्ययोः

अव्येषु

सम्बोधनम्

हे अव्य !

हे अव्यौ !

हे अव्याः !