#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवितव्य (Samskrit Shabdroop - अवितव्य)

अवितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवितव्यः

अवितव्यौ

अवितव्याः

द्वितीया

अवितव्यम्

अवितव्यौ

अवितव्यान्

तृतीया

अवितव्येन

अवितव्याभ्याम्

अवितव्यैः

चतुर्थी

अवितव्याय

अवितव्याभ्याम्

अवितव्येभ्यः

पञ्चमी

अवितव्यात् / अवितव्याद्

अवितव्याभ्याम्

अवितव्येभ्यः

षष्ठी

अवितव्यस्य

अवितव्ययोः

अवितव्यानाम्

सप्तमी

अवितव्ये

अवितव्ययोः

अवितव्येषु

सम्बोधनम्

हे अवितव्य !

हे अवितव्यौ !

हे अवितव्याः !