Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवितव्य (Samskrit Shabdroop - अवितव्य)

अवितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवितव्यःअवितव्यौअवितव्याः
द्वितीया (to)अवितव्यम्अवितव्यौअवितव्यान्
तृतीया (by/with/through)अवितव्येनअवितव्याभ्याम्अवितव्यैः
चतुर्थी (to/for)अवितव्यायअवितव्याभ्याम्अवितव्येभ्यः
पञ्चमी (from)अवितव्यात् / अवितव्याद्अवितव्याभ्याम्अवितव्येभ्यः
षष्ठी (of/'s)अवितव्यस्यअवितव्ययोःअवितव्यानाम्
सप्तमी (in/on/at/among)अवितव्येअवितव्ययोःअवितव्येषु
सम्बोधनम् (O!)हे अवितव्य !हे अवितव्यौ !हे अवितव्याः !