#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अविनय (Samskrit Shabdroop - अविनय)

अविनय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अविनयः

अविनयौ

अविनयाः

द्वितीया

अविनयम्

अविनयौ

अविनयान्

तृतीया

अविनयेन

अविनयाभ्याम्

अविनयैः

चतुर्थी

अविनयाय

अविनयाभ्याम्

अविनयेभ्यः

पञ्चमी

अविनयात् / अविनयाद्

अविनयाभ्याम्

अविनयेभ्यः

षष्ठी

अविनयस्य

अविनययोः

अविनयानाम्

सप्तमी

अविनये

अविनययोः

अविनयेषु

सम्बोधनम्

हे अविनय !

हे अविनयौ !

हे अविनयाः !