Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अविनय (Samskrit Shabdroop - अविनय)

अविनय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअविनयःअविनयौअविनयाः
द्वितीया (to)अविनयम्अविनयौअविनयान्
तृतीया (by/with/through)अविनयेनअविनयाभ्याम्अविनयैः
चतुर्थी (to/for)अविनयायअविनयाभ्याम्अविनयेभ्यः
पञ्चमी (from)अविनयात् / अविनयाद्अविनयाभ्याम्अविनयेभ्यः
षष्ठी (of/'s)अविनयस्यअविनययोःअविनयानाम्
सप्तमी (in/on/at/among)अविनयेअविनययोःअविनयेषु
सम्बोधनम् (O!)हे अविनय !हे अविनयौ !हे अविनयाः !