अद्य​ गुरुवासरः।
🕠 ०५:५६:०५
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवित (Samskrit Shabdroop - अवित)

अवित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवितःअवितौअविताः
द्वितीया (to)अवितम्अवितौअवितान्
तृतीया (by/with/through)अवितेनअविताभ्याम्अवितैः
चतुर्थी (to/for)अवितायअविताभ्याम्अवितेभ्यः
पञ्चमी (from)अवितात् / अविताद्अविताभ्याम्अवितेभ्यः
षष्ठी (of/'s)अवितस्यअवितयोःअवितानाम्
सप्तमी (in/on/at/among)अवितेअवितयोःअवितेषु
सम्बोधनम् (O!)हे अवित !हे अवितौ !हे अविताः !