#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवित (Samskrit Shabdroop - अवित)

अवित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवितः

अवितौ

अविताः

द्वितीया

अवितम्

अवितौ

अवितान्

तृतीया

अवितेन

अविताभ्याम्

अवितैः

चतुर्थी

अविताय

अविताभ्याम्

अवितेभ्यः

पञ्चमी

अवितात् / अविताद्

अविताभ्याम्

अवितेभ्यः

षष्ठी

अवितस्य

अवितयोः

अवितानाम्

सप्तमी

अविते

अवितयोः

अवितेषु

सम्बोधनम्

हे अवित !

हे अवितौ !

हे अविताः !