Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अविगीत (Samskrit Shabdroop - अविगीत)

अविगीत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअविगीतःअविगीतौअविगीताः
द्वितीया (to)अविगीतम्अविगीतौअविगीतान्
तृतीया (by/with/through)अविगीतेनअविगीताभ्याम्अविगीतैः
चतुर्थी (to/for)अविगीतायअविगीताभ्याम्अविगीतेभ्यः
पञ्चमी (from)अविगीतात् / अविगीताद्अविगीताभ्याम्अविगीतेभ्यः
षष्ठी (of/'s)अविगीतस्यअविगीतयोःअविगीतानाम्
सप्तमी (in/on/at/among)अविगीतेअविगीतयोःअविगीतेषु
सम्बोधनम् (O!)हे अविगीत !हे अविगीतौ !हे अविगीताः !