#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अविगीत (Samskrit Shabdroop - अविगीत)

अविगीत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अविगीतः

अविगीतौ

अविगीताः

द्वितीया

अविगीतम्

अविगीतौ

अविगीतान्

तृतीया

अविगीतेन

अविगीताभ्याम्

अविगीतैः

चतुर्थी

अविगीताय

अविगीताभ्याम्

अविगीतेभ्यः

पञ्चमी

अविगीतात् / अविगीताद्

अविगीताभ्याम्

अविगीतेभ्यः

षष्ठी

अविगीतस्य

अविगीतयोः

अविगीतानाम्

सप्तमी

अविगीते

अविगीतयोः

अविगीतेषु

सम्बोधनम्

हे अविगीत !

हे अविगीतौ !

हे अविगीताः !