संस्कृत शब्दरूप - अविस्मरणीय (Samskrit Shabdroop - अविस्मरणीय)
अविस्मरणीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अविस्मरणीयः | अविस्मरणीयौ | अविस्मरणीयाः |
द्वितीया (to) | अविस्मरणीयम् | अविस्मरणीयौ | अविस्मरणीयान् |
तृतीया (by/with/through) | अविस्मरणीयेन | अविस्मरणीयाभ्याम् | अविस्मरणीयैः |
चतुर्थी (to/for) | अविस्मरणीयाय | अविस्मरणीयाभ्याम् | अविस्मरणीयेभ्यः |
पञ्चमी (from) | अविस्मरणीयात् / अविस्मरणीयाद् | अविस्मरणीयाभ्याम् | अविस्मरणीयेभ्यः |
षष्ठी (of/'s) | अविस्मरणीयस्य | अविस्मरणीययोः | अविस्मरणीयानाम् |
सप्तमी (in/on/at/among) | अविस्मरणीये | अविस्मरणीययोः | अविस्मरणीयेषु |
सम्बोधनम् (O!) | हे अविस्मरणीय ! | हे अविस्मरणीयौ ! | हे अविस्मरणीयाः ! |