संस्कृत शब्दरूप - अविकृत (Samskrit Shabdroop - अविकृत)
अविकृत
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अविकृतः | अविकृतौ | अविकृताः |
द्वितीया (to) | अविकृतम् | अविकृतौ | अविकृतान् |
तृतीया (by/with/through) | अविकृतेन | अविकृताभ्याम् | अविकृतैः |
चतुर्थी (to/for) | अविकृताय | अविकृताभ्याम् | अविकृतेभ्यः |
पञ्चमी (from) | अविकृतात् / अविकृताद् | अविकृताभ्याम् | अविकृतेभ्यः |
षष्ठी (of/'s) | अविकृतस्य | अविकृतयोः | अविकृतानाम् |
सप्तमी (in/on/at/among) | अविकृते | अविकृतयोः | अविकृतेषु |
सम्बोधनम् (O!) | हे अविकृत ! | हे अविकृतौ ! | हे अविकृताः ! |