Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अविकृत (Samskrit Shabdroop - अविकृत)

अविकृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअविकृतःअविकृतौअविकृताः
द्वितीया (to)अविकृतम्अविकृतौअविकृतान्
तृतीया (by/with/through)अविकृतेनअविकृताभ्याम्अविकृतैः
चतुर्थी (to/for)अविकृतायअविकृताभ्याम्अविकृतेभ्यः
पञ्चमी (from)अविकृतात् / अविकृताद्अविकृताभ्याम्अविकृतेभ्यः
षष्ठी (of/'s)अविकृतस्यअविकृतयोःअविकृतानाम्
सप्तमी (in/on/at/among)अविकृतेअविकृतयोःअविकृतेषु
सम्बोधनम् (O!)हे अविकृत !हे अविकृतौ !हे अविकृताः !