#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अविकृत (Samskrit Shabdroop - अविकृत)

अविकृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अविकृतः

अविकृतौ

अविकृताः

द्वितीया

अविकृतम्

अविकृतौ

अविकृतान्

तृतीया

अविकृतेन

अविकृताभ्याम्

अविकृतैः

चतुर्थी

अविकृताय

अविकृताभ्याम्

अविकृतेभ्यः

पञ्चमी

अविकृतात् / अविकृताद्

अविकृताभ्याम्

अविकृतेभ्यः

षष्ठी

अविकृतस्य

अविकृतयोः

अविकृतानाम्

सप्तमी

अविकृते

अविकृतयोः

अविकृतेषु

सम्बोधनम्

हे अविकृत !

हे अविकृतौ !

हे अविकृताः !