Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अविकार्य (Samskrit Shabdroop - अविकार्य)

अविकार्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअविकार्यःअविकार्यौअविकार्याः
द्वितीया (to)अविकार्यम्अविकार्यौअविकार्यान्
तृतीया (by/with/through)अविकार्येणअविकार्याभ्याम्अविकार्यैः
चतुर्थी (to/for)अविकार्यायअविकार्याभ्याम्अविकार्येभ्यः
पञ्चमी (from)अविकार्यात् / अविकार्याद्अविकार्याभ्याम्अविकार्येभ्यः
षष्ठी (of/'s)अविकार्यस्यअविकार्ययोःअविकार्याणाम्
सप्तमी (in/on/at/among)अविकार्येअविकार्ययोःअविकार्येषु
सम्बोधनम् (O!)हे अविकार्य !हे अविकार्यौ !हे अविकार्याः !