#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अविकार्य (Samskrit Shabdroop - अविकार्य)

अविकार्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अविकार्यः

अविकार्यौ

अविकार्याः

द्वितीया

अविकार्यम्

अविकार्यौ

अविकार्यान्

तृतीया

अविकार्येण

अविकार्याभ्याम्

अविकार्यैः

चतुर्थी

अविकार्याय

अविकार्याभ्याम्

अविकार्येभ्यः

पञ्चमी

अविकार्यात् / अविकार्याद्

अविकार्याभ्याम्

अविकार्येभ्यः

षष्ठी

अविकार्यस्य

अविकार्ययोः

अविकार्याणाम्

सप्तमी

अविकार्ये

अविकार्ययोः

अविकार्येषु

सम्बोधनम्

हे अविकार्य !

हे अविकार्यौ !

हे अविकार्याः !