#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अविक (Samskrit Shabdroop - अविक)

अविक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अविकः

अविकौ

अविकाः

द्वितीया

अविकम्

अविकौ

अविकान्

तृतीया

अविकेन

अविकाभ्याम्

अविकैः

चतुर्थी

अविकाय

अविकाभ्याम्

अविकेभ्यः

पञ्चमी

अविकात् / अविकाद्

अविकाभ्याम्

अविकेभ्यः

षष्ठी

अविकस्य

अविकयोः

अविकानाम्

सप्तमी

अविके

अविकयोः

अविकेषु

सम्बोधनम्

हे अविक !

हे अविकौ !

हे अविकाः !