Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवस्यन्दनीय (Samskrit Shabdroop - अवस्यन्दनीय)

अवस्यन्दनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवस्यन्दनीयःअवस्यन्दनीयौअवस्यन्दनीयाः
द्वितीया (to)अवस्यन्दनीयम्अवस्यन्दनीयौअवस्यन्दनीयान्
तृतीया (by/with/through)अवस्यन्दनीयेनअवस्यन्दनीयाभ्याम्अवस्यन्दनीयैः
चतुर्थी (to/for)अवस्यन्दनीयायअवस्यन्दनीयाभ्याम्अवस्यन्दनीयेभ्यः
पञ्चमी (from)अवस्यन्दनीयात् / अवस्यन्दनीयाद्अवस्यन्दनीयाभ्याम्अवस्यन्दनीयेभ्यः
षष्ठी (of/'s)अवस्यन्दनीयस्यअवस्यन्दनीययोःअवस्यन्दनीयानाम्
सप्तमी (in/on/at/among)अवस्यन्दनीयेअवस्यन्दनीययोःअवस्यन्दनीयेषु
सम्बोधनम् (O!)हे अवस्यन्दनीय !हे अवस्यन्दनीयौ !हे अवस्यन्दनीयाः !