#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवस्यन्दनीय (Samskrit Shabdroop - अवस्यन्दनीय)

अवस्यन्दनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवस्यन्दनीयः

अवस्यन्दनीयौ

अवस्यन्दनीयाः

द्वितीया

अवस्यन्दनीयम्

अवस्यन्दनीयौ

अवस्यन्दनीयान्

तृतीया

अवस्यन्दनीयेन

अवस्यन्दनीयाभ्याम्

अवस्यन्दनीयैः

चतुर्थी

अवस्यन्दनीयाय

अवस्यन्दनीयाभ्याम्

अवस्यन्दनीयेभ्यः

पञ्चमी

अवस्यन्दनीयात् / अवस्यन्दनीयाद्

अवस्यन्दनीयाभ्याम्

अवस्यन्दनीयेभ्यः

षष्ठी

अवस्यन्दनीयस्य

अवस्यन्दनीययोः

अवस्यन्दनीयानाम्

सप्तमी

अवस्यन्दनीये

अवस्यन्दनीययोः

अवस्यन्दनीयेषु

सम्बोधनम्

हे अवस्यन्दनीय !

हे अवस्यन्दनीयौ !

हे अवस्यन्दनीयाः !