पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अवतर (Samskrit Shabdroop - अवतर)

अवतर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासंबोधनअवतरअवतरौ
द्वितीयाद्वितीयाअवतरम्अवतरौ
तृतीयातृतीयाअवतरेणअवतराभ्याम्
चतुर्थीचतुर्थीअवतरायअवतराभ्याम्
पञ्चमीपञ्चमीअवतरात् / अवतराद्अवतराभ्याम्
षष्ठीषष्ठीअवतरस्यअवतरयोः
सप्तमीसप्तमीअवतरेअवतरयोः
सम्बोधनम्हे अवतर !हे अवतरौ !हे अवतराः !