Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवतर (Samskrit Shabdroop - अवतर)

अवतर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासंबोधनअवतरअवतरौ
द्वितीया (to)द्वितीयाअवतरम्अवतरौ
तृतीया (by/with/through)तृतीयाअवतरेणअवतराभ्याम्
चतुर्थी (to/for)चतुर्थीअवतरायअवतराभ्याम्
पञ्चमी (from)पञ्चमीअवतरात् / अवतराद्अवतराभ्याम्
षष्ठी (of/'s)षष्ठीअवतरस्यअवतरयोः
सप्तमी (in/on/at/among)सप्तमीअवतरेअवतरयोः
सम्बोधनम् (O!)हे अवतर !हे अवतरौ !हे अवतराः !