#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवतर (Samskrit Shabdroop - अवतर)

अवतर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

संबोधन

अवतर

अवतरौ

द्वितीया

द्वितीया

अवतरम्

अवतरौ

तृतीया

तृतीया

अवतरेण

अवतराभ्याम्

चतुर्थी

चतुर्थी

अवतराय

अवतराभ्याम्

पञ्चमी

पञ्चमी

अवतरात् / अवतराद्

अवतराभ्याम्

षष्ठी

षष्ठी

अवतरस्य

अवतरयोः

सप्तमी

सप्तमी

अवतरे

अवतरयोः

सम्बोधनम्

हे अवतर !

हे अवतरौ !

हे अवतराः !