#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवट (Samskrit Shabdroop - अवट)

अवट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवटः

अवटौ

अवटाः

द्वितीया

अवटम्

अवटौ

अवटान्

तृतीया

अवटेन

अवटाभ्याम्

अवटैः

चतुर्थी

अवटाय

अवटाभ्याम्

अवटेभ्यः

पञ्चमी

अवटात् / अवटाद्

अवटाभ्याम्

अवटेभ्यः

षष्ठी

अवटस्य

अवटयोः

अवटानाम्

सप्तमी

अवटे

अवटयोः

अवटेषु

सम्बोधनम्

हे अवट !

हे अवटौ !

हे अवटाः !