पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अवट (Samskrit Shabdroop - अवट)

अवट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवटःअवटौअवटाः
द्वितीयाअवटम्अवटौअवटान्
तृतीयाअवटेनअवटाभ्याम्अवटैः
चतुर्थीअवटायअवटाभ्याम्अवटेभ्यः
पञ्चमीअवटात् / अवटाद्अवटाभ्याम्अवटेभ्यः
षष्ठीअवटस्यअवटयोःअवटानाम्
सप्तमीअवटेअवटयोःअवटेषु
सम्बोधनम्हे अवट !हे अवटौ !हे अवटाः !