Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवट (Samskrit Shabdroop - अवट)

अवट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवटःअवटौअवटाः
द्वितीया (to)अवटम्अवटौअवटान्
तृतीया (by/with/through)अवटेनअवटाभ्याम्अवटैः
चतुर्थी (to/for)अवटायअवटाभ्याम्अवटेभ्यः
पञ्चमी (from)अवटात् / अवटाद्अवटाभ्याम्अवटेभ्यः
षष्ठी (of/'s)अवटस्यअवटयोःअवटानाम्
सप्तमी (in/on/at/among)अवटेअवटयोःअवटेषु
सम्बोधनम् (O!)हे अवट !हे अवटौ !हे अवटाः !