पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अवतार (Samskrit Shabdroop - अवतार)

अवतार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवतारःअवतारौअवताराः
द्वितीयाअवतारम्अवतारौअवतारान्
तृतीयाअवतारेणअवताराभ्याम्अवतारैः
चतुर्थीअवतारायअवताराभ्याम्अवतारेभ्यः
पञ्चमीअवतारात् / अवताराद्अवताराभ्याम्अवतारेभ्यः
षष्ठीअवतारस्यअवतारयोःअवताराणाम्
सप्तमीअवतारेअवतारयोःअवतारेषु
सम्बोधनम्हे अवतार !हे अवतारौ !हे अवताराः !