Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवतार (Samskrit Shabdroop - अवतार)

अवतार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवतारःअवतारौअवताराः
द्वितीया (to)अवतारम्अवतारौअवतारान्
तृतीया (by/with/through)अवतारेणअवताराभ्याम्अवतारैः
चतुर्थी (to/for)अवतारायअवताराभ्याम्अवतारेभ्यः
पञ्चमी (from)अवतारात् / अवताराद्अवताराभ्याम्अवतारेभ्यः
षष्ठी (of/'s)अवतारस्यअवतारयोःअवताराणाम्
सप्तमी (in/on/at/among)अवतारेअवतारयोःअवतारेषु
सम्बोधनम् (O!)हे अवतार !हे अवतारौ !हे अवताराः !