#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवतारक (Samskrit Shabdroop - अवतारक)

अवतारक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवतारकः

अवतारकौ

अवतारकाः

द्वितीया

अवतारकम्

अवतारकौ

अवतारकान्

तृतीया

अवतारकेण

अवतारकाभ्याम्

अवतारकैः

चतुर्थी

अवतारकाय

अवतारकाभ्याम्

अवतारकेभ्यः

पञ्चमी

अवतारकात् / अवतारकाद्

अवतारकाभ्याम्

अवतारकेभ्यः

षष्ठी

अवतारकस्य

अवतारकयोः

अवतारकाणाम्

सप्तमी

अवतारके

अवतारकयोः

अवतारकेषु

सम्बोधनम्

हे अवतारक !

हे अवतारकौ !

हे अवतारकाः !