Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवद्य (Samskrit Shabdroop - अवद्य)

अवद्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवद्यःअवद्यौअवद्याः
द्वितीया (to)अवद्यम्अवद्यौअवद्यान्
तृतीया (by/with/through)अवद्येनअवद्याभ्याम्अवद्यैः
चतुर्थी (to/for)अवद्यायअवद्याभ्याम्अवद्येभ्यः
पञ्चमी (from)अवद्यात् / अवद्याद्अवद्याभ्याम्अवद्येभ्यः
षष्ठी (of/'s)अवद्यस्यअवद्ययोःअवद्यानाम्
सप्तमी (in/on/at/among)अवद्येअवद्ययोःअवद्येषु
सम्बोधनम् (O!)हे अवद्य !हे अवद्यौ !हे अवद्याः !