#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवस्थित (Samskrit Shabdroop - अवस्थित)

अवस्थित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवस्थितः

अवस्थितौ

अवस्थिताः

द्वितीया

अवस्थितम्

अवस्थितौ

अवस्थितान्

तृतीया

अवस्थितेन

अवस्थिताभ्याम्

अवस्थितैः

चतुर्थी

अवस्थिताय

अवस्थिताभ्याम्

अवस्थितेभ्यः

पञ्चमी

अवस्थितात् / अवस्थिताद्

अवस्थिताभ्याम्

अवस्थितेभ्यः

षष्ठी

अवस्थितस्य

अवस्थितयोः

अवस्थितानाम्

सप्तमी

अवस्थिते

अवस्थितयोः

अवस्थितेषु

सम्बोधनम्

हे अवस्थित !

हे अवस्थितौ !

हे अवस्थिताः !