#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवसन्न (Samskrit Shabdroop - अवसन्न)

अवसन्न

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवसन्नः

अवसन्नौ

अवसन्नाः

द्वितीया

अवसन्नम्

अवसन्नौ

अवसन्नान्

तृतीया

अवसन्नेन

अवसन्नाभ्याम्

अवसन्नैः

चतुर्थी

अवसन्नाय

अवसन्नाभ्याम्

अवसन्नेभ्यः

पञ्चमी

अवसन्नात् / अवसन्नाद्

अवसन्नाभ्याम्

अवसन्नेभ्यः

षष्ठी

अवसन्नस्य

अवसन्नयोः

अवसन्नानाम्

सप्तमी

अवसन्ने

अवसन्नयोः

अवसन्नेषु

सम्बोधनम्

हे अवसन्न !

हे अवसन्नौ !

हे अवसन्नाः !