पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अवसन्न (Samskrit Shabdroop - अवसन्न)

अवसन्न

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवसन्नःअवसन्नौअवसन्नाः
द्वितीयाअवसन्नम्अवसन्नौअवसन्नान्
तृतीयाअवसन्नेनअवसन्नाभ्याम्अवसन्नैः
चतुर्थीअवसन्नायअवसन्नाभ्याम्अवसन्नेभ्यः
पञ्चमीअवसन्नात् / अवसन्नाद्अवसन्नाभ्याम्अवसन्नेभ्यः
षष्ठीअवसन्नस्यअवसन्नयोःअवसन्नानाम्
सप्तमीअवसन्नेअवसन्नयोःअवसन्नेषु
सम्बोधनम्हे अवसन्न !हे अवसन्नौ !हे अवसन्नाः !