Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवसन्न (Samskrit Shabdroop - अवसन्न)

अवसन्न

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवसन्नःअवसन्नौअवसन्नाः
द्वितीया (to)अवसन्नम्अवसन्नौअवसन्नान्
तृतीया (by/with/through)अवसन्नेनअवसन्नाभ्याम्अवसन्नैः
चतुर्थी (to/for)अवसन्नायअवसन्नाभ्याम्अवसन्नेभ्यः
पञ्चमी (from)अवसन्नात् / अवसन्नाद्अवसन्नाभ्याम्अवसन्नेभ्यः
षष्ठी (of/'s)अवसन्नस्यअवसन्नयोःअवसन्नानाम्
सप्तमी (in/on/at/among)अवसन्नेअवसन्नयोःअवसन्नेषु
सम्बोधनम् (O!)हे अवसन्न !हे अवसन्नौ !हे अवसन्नाः !