#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवष्टभ्य (Samskrit Shabdroop - अवष्टभ्य)

अवष्टभ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवष्टभ्यः

अवष्टभ्यौ

अवष्टभ्याः

द्वितीया

अवष्टभ्यम्

अवष्टभ्यौ

अवष्टभ्यान्

तृतीया

अवष्टभ्येन

अवष्टभ्याभ्याम्

अवष्टभ्यैः

चतुर्थी

अवष्टभ्याय

अवष्टभ्याभ्याम्

अवष्टभ्येभ्यः

पञ्चमी

अवष्टभ्यात् / अवष्टभ्याद्

अवष्टभ्याभ्याम्

अवष्टभ्येभ्यः

षष्ठी

अवष्टभ्यस्य

अवष्टभ्ययोः

अवष्टभ्यानाम्

सप्तमी

अवष्टभ्ये

अवष्टभ्ययोः

अवष्टभ्येषु

सम्बोधनम्

हे अवष्टभ्य !

हे अवष्टभ्यौ !

हे अवष्टभ्याः !