#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवनीय (Samskrit Shabdroop - अवनीय)

अवनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवनीयः

अवनीयौ

अवनीयाः

द्वितीया

अवनीयम्

अवनीयौ

अवनीयान्

तृतीया

अवनीयेन

अवनीयाभ्याम्

अवनीयैः

चतुर्थी

अवनीयाय

अवनीयाभ्याम्

अवनीयेभ्यः

पञ्चमी

अवनीयात् / अवनीयाद्

अवनीयाभ्याम्

अवनीयेभ्यः

षष्ठी

अवनीयस्य

अवनीययोः

अवनीयानाम्

सप्तमी

अवनीये

अवनीययोः

अवनीयेषु

सम्बोधनम्

हे अवनीय !

हे अवनीयौ !

हे अवनीयाः !