Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अवमान (Samskrit Shabdroop - अवमान)

अवमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअवमानःअवमानौअवमानाः
द्वितीया (to)अवमानम्अवमानौअवमानान्
तृतीया (by/with/through)अवमानेनअवमानाभ्याम्अवमानैः
चतुर्थी (to/for)अवमानायअवमानाभ्याम्अवमानेभ्यः
पञ्चमी (from)अवमानात् / अवमानाद्अवमानाभ्याम्अवमानेभ्यः
षष्ठी (of/'s)अवमानस्यअवमानयोःअवमानानाम्
सप्तमी (in/on/at/among)अवमानेअवमानयोःअवमानेषु
सम्बोधनम् (O!)हे अवमान !हे अवमानौ !हे अवमानाः !