#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अवधार (Samskrit Shabdroop - अवधार)

अवधार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अवधारः

अवधारौ

अवधाराः

द्वितीया

अवधारम्

अवधारौ

अवधारान्

तृतीया

अवधारेण

अवधाराभ्याम्

अवधारैः

चतुर्थी

अवधाराय

अवधाराभ्याम्

अवधारेभ्यः

पञ्चमी

अवधारात् / अवधाराद्

अवधाराभ्याम्

अवधारेभ्यः

षष्ठी

अवधारस्य

अवधारयोः

अवधाराणाम्

सप्तमी

अवधारे

अवधारयोः

अवधारेषु

सम्बोधनम्

हे अवधार !

हे अवधारौ !

हे अवधाराः !