Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अत्यय (Samskrit Shabdroop - अत्यय)

अत्यय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअत्ययःअत्ययौअत्ययाः
द्वितीया (to)अत्ययम्अत्ययौअत्ययान्
तृतीया (by/with/through)अत्ययेनअत्ययाभ्याम्अत्ययैः
चतुर्थी (to/for)अत्ययायअत्ययाभ्याम्अत्ययेभ्यः
पञ्चमी (from)अत्ययात् / अत्ययाद्अत्ययाभ्याम्अत्ययेभ्यः
षष्ठी (of/'s)अत्ययस्यअत्यययोःअत्ययानाम्
सप्तमी (in/on/at/among)अत्ययेअत्यययोःअत्ययेषु
सम्बोधनम् (O!)हे अत्यय!हे अत्ययौ!हे अत्ययाः!