#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अत्यस्त (Samskrit Shabdroop - अत्यस्त)

अत्यस्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अत्यस्तः

अत्यस्तौ

अत्यस्ताः

द्वितीया

अत्यस्तम्

अत्यस्तौ

अत्यस्तान्

तृतीया

अत्यस्तेन

अत्यस्ताभ्याम्

अत्यस्तैः

चतुर्थी

अत्यस्ताय

अत्यस्ताभ्याम्

अत्यस्तेभ्यः

पञ्चमी

अत्यस्तात् / अत्यस्ताद्

अत्यस्ताभ्याम्

अत्यस्तेभ्यः

षष्ठी

अत्यस्तस्य

अत्यस्तयोः

अत्यस्तानाम्

सप्तमी

अत्यस्ते

अत्यस्तयोः

अत्यस्तेषु

सम्बोधनम्

हे अत्यस्त!

हे अत्यस्तौ!

हे अत्यस्ताः!