Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अत्तव्य (Samskrit Shabdroop - अत्तव्य)

अत्तव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअत्तव्यःअत्तव्यौअत्तव्याः
द्वितीया (to)अत्तव्यम्अत्तव्यौअत्तव्यान्
तृतीया (by/with/through)अत्तव्येनअत्तव्याभ्याम्अत्तव्यैः
चतुर्थी (to/for)अत्तव्यायअत्तव्याभ्याम्अत्तव्येभ्यः
पञ्चमी (from)अत्तव्यात् / अत्तव्याद्अत्तव्याभ्याम्अत्तव्येभ्यः
षष्ठी (of/'s)अत्तव्यस्यअत्तव्ययोःअत्तव्यानाम्
सप्तमी (in/on/at/among)अत्तव्येअत्तव्ययोःअत्तव्येषु
सम्बोधनम् (O!)हे अत्तव्य!हे अत्तव्यौ!हे अत्तव्याः!