#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अत्तव्य (Samskrit Shabdroop - अत्तव्य)

अत्तव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अत्तव्यः

अत्तव्यौ

अत्तव्याः

द्वितीया

अत्तव्यम्

अत्तव्यौ

अत्तव्यान्

तृतीया

अत्तव्येन

अत्तव्याभ्याम्

अत्तव्यैः

चतुर्थी

अत्तव्याय

अत्तव्याभ्याम्

अत्तव्येभ्यः

पञ्चमी

अत्तव्यात् / अत्तव्याद्

अत्तव्याभ्याम्

अत्तव्येभ्यः

षष्ठी

अत्तव्यस्य

अत्तव्ययोः

अत्तव्यानाम्

सप्तमी

अत्तव्ये

अत्तव्ययोः

अत्तव्येषु

सम्बोधनम्

हे अत्तव्य!

हे अत्तव्यौ!

हे अत्तव्याः!