संस्कृत शब्दरूप - अत्तव्य (Samskrit Shabdroop - अत्तव्य)
अत्तव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अत्तव्यः | अत्तव्यौ | अत्तव्याः |
द्वितीया (to) | अत्तव्यम् | अत्तव्यौ | अत्तव्यान् |
तृतीया (by/with/through) | अत्तव्येन | अत्तव्याभ्याम् | अत्तव्यैः |
चतुर्थी (to/for) | अत्तव्याय | अत्तव्याभ्याम् | अत्तव्येभ्यः |
पञ्चमी (from) | अत्तव्यात् / अत्तव्याद् | अत्तव्याभ्याम् | अत्तव्येभ्यः |
षष्ठी (of/'s) | अत्तव्यस्य | अत्तव्ययोः | अत्तव्यानाम् |
सप्तमी (in/on/at/among) | अत्तव्ये | अत्तव्ययोः | अत्तव्येषु |
सम्बोधनम् (O!) | हे अत्तव्य! | हे अत्तव्यौ! | हे अत्तव्याः! |