Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अत्याचार (Samskrit Shabdroop - अत्याचार)

अत्याचार

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअत्याचारःअत्याचारौअत्याचाराः
द्वितीया (to)अत्याचारम्अत्याचारौअत्याचारान्
तृतीया (by/with/through)अत्याचारेणअत्याचाराभ्याम्अत्याचारैः
चतुर्थी (to/for)अत्याचारायअत्याचाराभ्याम्अत्याचारेभ्यः
पञ्चमी (from)अत्याचारात् / अत्याचाराद्अत्याचाराभ्याम्अत्याचारेभ्यः
षष्ठी (of/'s)अत्याचारस्यअत्याचारयोःअत्याचाराणाम्
सप्तमी (in/on/at/among)अत्याचारेअत्याचारयोःअत्याचारेषु
सम्बोधनम् (O!)हेअत्याचार!हे अत्याचारौ!हे अत्याचाराः!