Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अत्यस्मद् (Samskrit Shabdroop - अत्यस्मद्)

अत्यस्मद्

दकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअत्यहम्अतिमाम्अतिवयम्
द्वितीया (to)अतिमाम्अतिमाम्अतिमान्
तृतीया (by/with/through)अतिमयाअतिमाभ्याम्अतिमाभिः
चतुर्थी (to/for)अतिमह्यम्अतिमाभ्याम्अतिमह्यम्
पञ्चमी (from)अतिमत्अतिमाभ्याम्अतिमत्
षष्ठी (of/'s)अतिममअतिमयोःअतिमाकम्
सप्तमी (in/on/at/among)अतिमयिअतिमयोःअतिमासु
सम्बोधनम् (O!)हे अत्यहम्!हे अतिमाम्!हे अतिवयम्!