#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - सुपाद् (Samskrit Shabdroop - सुपाद्)

सुपाद्

दकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सुपाद् /सुपात्

सुपादौ

सुपादः

द्वितीया

सुपादम्

सुपादौ

सुपदः

तृतीया

सुपदा

सुपाद्भ्याम्

सुपाद्भिः

चतुर्थी

सुपदे

सुपाद्भ्याम्

सुपाद्भ्यः

पञ्चमी

सुपदः

सुपाद्भ्याम्

सुपाद्भ्यः

षष्ठी

सुपदः

सुपदोः

सुपदाम्

सप्तमी

सुपदि

सुपदोः

सुपात्सु

सम्बोधनम्

हे सुपाद्! / हे सुपात्!

हे सुपादौ!

हे सुपादः!