Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सुपाद् (Samskrit Shabdroop - सुपाद्)

सुपाद्

दकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासुपाद् /सुपात्सुपादौसुपादः
द्वितीया (to)सुपादम्सुपादौसुपदः
तृतीया (by/with/through)सुपदासुपाद्भ्याम्सुपाद्भिः
चतुर्थी (to/for)सुपदेसुपाद्भ्याम्सुपाद्भ्यः
पञ्चमी (from)सुपदःसुपाद्भ्याम्सुपाद्भ्यः
षष्ठी (of/'s)सुपदःसुपदोःसुपदाम्
सप्तमी (in/on/at/among)सुपदिसुपदोःसुपात्सु
सम्बोधनम् (O!)हे सुपाद्! / हे सुपात्!हे सुपादौ!हे सुपादः!