Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अतियुष्मद् (Samskrit Shabdroop - अतियुष्मद्)

अतियुष्मद्

दकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअतित्वम्अतित्वाम्अतियूयम्
द्वितीया (to)अतित्वाम्अतित्वाम्अतित्वान्
तृतीया (by/with/through)अतित्वयाअतित्वाभ्याम्अतित्वाभिः
चतुर्थी (to/for)अतितुभ्यम्अतित्वाभ्याम्अतित्वभ्यम्
पञ्चमी (from)अतित्वत्अतित्वाभ्याम्अतित्वत्
षष्ठी (of/'s)अतितवअतित्वयोःअतित्वाकम्
सप्तमी (in/on/at/among)अतित्वयिअतित्वयोःअतित्वासु
सम्बोधनम् (O!)हे अतित्वम्!हे अतित्वाम्!हे अतियूयम्!