संस्कृत शब्दरूप - अत्यन्त (Samskrit Shabdroop - अत्यन्त)

अत्यन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अत्यन्तः

अत्यन्तौ

अत्यन्ताः

द्वितीया

अत्यन्तम्

अत्यन्तौ

अत्यन्तान्

तृतीया

अत्यन्तेन

अत्यन्ताभ्याम्

अत्यन्तैः

चतुर्थी

अत्यन्ताय

अत्यन्ताभ्याम्

अत्यन्तेभ्यः

पञ्चमी

अत्यन्तात् / अत्यन्ताद्

अत्यन्ताभ्याम्

अत्यन्तेभ्यः

षष्ठी

अत्यन्तस्य

अत्यन्तयोः

अत्यन्तानाम्

सप्तमी

अत्यन्ते

अत्यन्तयोः

अत्यन्तेषु

सम्बोधनम्

हे अत्यन्त !

हे अत्यन्तौ !

हे अत्यन्ताः !