Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अत्यन्त (Samskrit Shabdroop - अत्यन्त)

अत्यन्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअत्यन्तःअत्यन्तौअत्यन्ताः
द्वितीया (to)अत्यन्तम्अत्यन्तौअत्यन्तान्
तृतीया (by/with/through)अत्यन्तेनअत्यन्ताभ्याम्अत्यन्तैः
चतुर्थी (to/for)अत्यन्तायअत्यन्ताभ्याम्अत्यन्तेभ्यः
पञ्चमी (from)अत्यन्तात् / अत्यन्ताद्अत्यन्ताभ्याम्अत्यन्तेभ्यः
षष्ठी (of/'s)अत्यन्तस्यअत्यन्तयोःअत्यन्तानाम्
सप्तमी (in/on/at/among)अत्यन्तेअत्यन्तयोःअत्यन्तेषु
सम्बोधनम् (O!)हे अत्यन्त !हे अत्यन्तौ !हे अत्यन्ताः !