संस्कृत शब्दरूप - अत्यन्त (Samskrit Shabdroop - अत्यन्त)
अत्यन्त
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अत्यन्तः | अत्यन्तौ | अत्यन्ताः |
द्वितीया (to) | अत्यन्तम् | अत्यन्तौ | अत्यन्तान् |
तृतीया (by/with/through) | अत्यन्तेन | अत्यन्ताभ्याम् | अत्यन्तैः |
चतुर्थी (to/for) | अत्यन्ताय | अत्यन्ताभ्याम् | अत्यन्तेभ्यः |
पञ्चमी (from) | अत्यन्तात् / अत्यन्ताद् | अत्यन्ताभ्याम् | अत्यन्तेभ्यः |
षष्ठी (of/'s) | अत्यन्तस्य | अत्यन्तयोः | अत्यन्तानाम् |
सप्तमी (in/on/at/among) | अत्यन्ते | अत्यन्तयोः | अत्यन्तेषु |
सम्बोधनम् (O!) | हे अत्यन्त ! | हे अत्यन्तौ ! | हे अत्यन्ताः ! |