पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अतीत (Samskrit Shabdroop - अतीत)

अतीत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअतीतःअतीतौअतीताः
द्वितीयाअतीतम्अतीतौअतीतान्
तृतीयाअतीतेनअतीताभ्याम्अतीतैः
चतुर्थीअतीतायअतीताभ्याम्अतीतेभ्यः
पञ्चमीअतीतात् / अतीताद्अतीताभ्याम्अतीतेभ्यः
षष्ठीअतीतस्यअतीतयोःअतीतानाम्
सप्तमीअतीतेअतीतयोःअतीतेषु
सम्बोधनम्हे अतीत !हे अतीतौ !हे अतीताः !