संस्कृत शब्दरूप - अतीत (Samskrit Shabdroop - अतीत)

अतीत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अतीतः

अतीतौ

अतीताः

द्वितीया

अतीतम्

अतीतौ

अतीतान्

तृतीया

अतीतेन

अतीताभ्याम्

अतीतैः

चतुर्थी

अतीताय

अतीताभ्याम्

अतीतेभ्यः

पञ्चमी

अतीतात् / अतीताद्

अतीताभ्याम्

अतीतेभ्यः

षष्ठी

अतीतस्य

अतीतयोः

अतीतानाम्

सप्तमी

अतीते

अतीतयोः

अतीतेषु

सम्बोधनम्

हे अतीत !

हे अतीतौ !

हे अतीताः !