अद्य​ रविवासरः।
🕞 ०३:३९:४५
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अतीत (Samskrit Shabdroop - अतीत)

अतीत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअतीतःअतीतौअतीताः
द्वितीया (to)अतीतम्अतीतौअतीतान्
तृतीया (by/with/through)अतीतेनअतीताभ्याम्अतीतैः
चतुर्थी (to/for)अतीतायअतीताभ्याम्अतीतेभ्यः
पञ्चमी (from)अतीतात् / अतीताद्अतीताभ्याम्अतीतेभ्यः
षष्ठी (of/'s)अतीतस्यअतीतयोःअतीतानाम्
सप्तमी (in/on/at/among)अतीतेअतीतयोःअतीतेषु
सम्बोधनम् (O!)हे अतीत !हे अतीतौ !हे अतीताः !