संस्कृत शब्दरूप - अतीत (Samskrit Shabdroop - अतीत)
अतीत
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अतीतः | अतीतौ | अतीताः |
द्वितीया (to) | अतीतम् | अतीतौ | अतीतान् |
तृतीया (by/with/through) | अतीतेन | अतीताभ्याम् | अतीतैः |
चतुर्थी (to/for) | अतीताय | अतीताभ्याम् | अतीतेभ्यः |
पञ्चमी (from) | अतीतात् / अतीताद् | अतीताभ्याम् | अतीतेभ्यः |
षष्ठी (of/'s) | अतीतस्य | अतीतयोः | अतीतानाम् |
सप्तमी (in/on/at/among) | अतीते | अतीतयोः | अतीतेषु |
सम्बोधनम् (O!) | हे अतीत ! | हे अतीतौ ! | हे अतीताः ! |