#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अट्ट्य (Samskrit Shabdroop - अट्ट्य)

अट्ट्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अट्ट्यः

अट्ट्यौ

अट्ट्याः

द्वितीया

अट्ट्यम्

अट्ट्यौ

अट्ट्यान्

तृतीया

अट्ट्येन

अट्ट्याभ्याम्

अट्ट्यैः

चतुर्थी

अट्ट्याय

अट्ट्याभ्याम्

अट्ट्येभ्यः

पञ्चमी

अट्ट्यात् / अट्ट्याद्

अट्ट्याभ्याम्

अट्ट्येभ्यः

षष्ठी

अट्ट्यस्य

अट्ट्ययोः

अट्ट्यानाम्

सप्तमी

अट्ट्ये

अट्ट्ययोः

अट्ट्येषु

सम्बोधनम्

हे अट्ट्य!

हे अट्ट्यौ!

हे अट्ट्याः!