संस्कृत शब्दरूप - अट्ट्य (Samskrit Shabdroop - अट्ट्य)
अट्ट्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अट्ट्यः | अट्ट्यौ | अट्ट्याः |
द्वितीया (to) | अट्ट्यम् | अट्ट्यौ | अट्ट्यान् |
तृतीया (by/with/through) | अट्ट्येन | अट्ट्याभ्याम् | अट्ट्यैः |
चतुर्थी (to/for) | अट्ट्याय | अट्ट्याभ्याम् | अट्ट्येभ्यः |
पञ्चमी (from) | अट्ट्यात् / अट्ट्याद् | अट्ट्याभ्याम् | अट्ट्येभ्यः |
षष्ठी (of/'s) | अट्ट्यस्य | अट्ट्ययोः | अट्ट्यानाम् |
सप्तमी (in/on/at/among) | अट्ट्ये | अट्ट्ययोः | अट्ट्येषु |
सम्बोधनम् (O!) | हे अट्ट्य! | हे अट्ट्यौ! | हे अट्ट्याः! |