Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अट्ट्य (Samskrit Shabdroop - अट्ट्य)

अट्ट्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअट्ट्यःअट्ट्यौअट्ट्याः
द्वितीया (to)अट्ट्यम्अट्ट्यौअट्ट्यान्
तृतीया (by/with/through)अट्ट्येनअट्ट्याभ्याम्अट्ट्यैः
चतुर्थी (to/for)अट्ट्यायअट्ट्याभ्याम्अट्ट्येभ्यः
पञ्चमी (from)अट्ट्यात् / अट्ट्याद्अट्ट्याभ्याम्अट्ट्येभ्यः
षष्ठी (of/'s)अट्ट्यस्यअट्ट्ययोःअट्ट्यानाम्
सप्तमी (in/on/at/among)अट्ट्येअट्ट्ययोःअट्ट्येषु
सम्बोधनम् (O!)हे अट्ट्य!हे अट्ट्यौ!हे अट्ट्याः!