Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अट्टितव्य (Samskrit Shabdroop - अट्टितव्य)

अट्टितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअट्टितव्यःअट्टितव्यौअट्टितव्याः
द्वितीया (to)अट्टितव्यम्अट्टितव्यौअट्टितव्यान्
तृतीया (by/with/through)अट्टितव्येनअट्टितव्याभ्याम्अट्टितव्यैः
चतुर्थी (to/for)अट्टितव्यायअट्टितव्याभ्याम्अट्टितव्येभ्यः
पञ्चमी (from)अट्टितव्यात् / अट्टितव्याद्अट्टितव्याभ्याम्अट्टितव्येभ्यः
षष्ठी (of/'s)अट्टितव्यस्यअट्टितव्ययोःअट्टितव्यानाम्
सप्तमी (in/on/at/among)अट्टितव्येअट्टितव्ययोःअट्टितव्येषु
सम्बोधनम् (O!)हे अट्टितव्य!हे अट्टितव्यौ!हे अट्टितव्याः!