#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अट्टितव्य (Samskrit Shabdroop - अट्टितव्य)

अट्टितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अट्टितव्यः

अट्टितव्यौ

अट्टितव्याः

द्वितीया

अट्टितव्यम्

अट्टितव्यौ

अट्टितव्यान्

तृतीया

अट्टितव्येन

अट्टितव्याभ्याम्

अट्टितव्यैः

चतुर्थी

अट्टितव्याय

अट्टितव्याभ्याम्

अट्टितव्येभ्यः

पञ्चमी

अट्टितव्यात् / अट्टितव्याद्

अट्टितव्याभ्याम्

अट्टितव्येभ्यः

षष्ठी

अट्टितव्यस्य

अट्टितव्ययोः

अट्टितव्यानाम्

सप्तमी

अट्टितव्ये

अट्टितव्ययोः

अट्टितव्येषु

सम्बोधनम्

हे अट्टितव्य!

हे अट्टितव्यौ!

हे अट्टितव्याः!