पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - अट्टितव्य (Samskrit Shabdroop - अट्टितव्य)

अट्टितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअट्टितव्यःअट्टितव्यौअट्टितव्याः
द्वितीयाअट्टितव्यम्अट्टितव्यौअट्टितव्यान्
तृतीयाअट्टितव्येनअट्टितव्याभ्याम्अट्टितव्यैः
चतुर्थीअट्टितव्यायअट्टितव्याभ्याम्अट्टितव्येभ्यः
पञ्चमीअट्टितव्यात् / अट्टितव्याद्अट्टितव्याभ्याम्अट्टितव्येभ्यः
षष्ठीअट्टितव्यस्यअट्टितव्ययोःअट्टितव्यानाम्
सप्तमीअट्टितव्येअट्टितव्ययोःअट्टितव्येषु
सम्बोधनम्हे अट्टितव्य!हे अट्टितव्यौ!हे अट्टितव्याः!