#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अड (Samskrit Shabdroop - अड)

अड

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अडः

अडौ

अडाः

द्वितीया

अडम्

अडौ

अडान्

तृतीया

अडेन

अडाभ्याम्

अडैः

चतुर्थी

अडाय

अडाभ्याम्

अडेभ्यः

पञ्चमी

अडात् / अडाद्

अडाभ्याम्

अडेभ्यः

षष्ठी

अडस्य

अडयोः

अडानाम्

सप्तमी

अडे

अडयोः

अडेषु

सम्बोधनम्

हे अड!

हे अडौ!

हे अडाः!