Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अड (Samskrit Shabdroop - अड)

अड

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअडःअडौअडाः
द्वितीया (to)अडम्अडौअडान्
तृतीया (by/with/through)अडेनअडाभ्याम्अडैः
चतुर्थी (to/for)अडायअडाभ्याम्अडेभ्यः
पञ्चमी (from)अडात् / अडाद्अडाभ्याम्अडेभ्यः
षष्ठी (of/'s)अडस्यअडयोःअडानाम्
सप्तमी (in/on/at/among)अडेअडयोःअडेषु
सम्बोधनम् (O!)हे अड!हे अडौ!हे अडाः!