Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अट्टित (Samskrit Shabdroop - अट्टित)

अट्टित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअट्टितःअट्टितौअट्टिताः
द्वितीया (to)अट्टितम्अट्टितौअट्टितान्
तृतीया (by/with/through)अट्टितेनअट्टिताभ्याम्अट्टितैः
चतुर्थी (to/for)अट्टितायअट्टिताभ्याम्अट्टितेभ्यः
पञ्चमी (from)अट्टितात् / अट्टिताद्अट्टिताभ्याम्अट्टितेभ्यः
षष्ठी (of/'s)अट्टितस्यअट्टितयोःअट्टितानाम्
सप्तमी (in/on/at/among)अट्टितेअट्टितयोःअट्टितेषु
सम्बोधनम् (O!)हे अट्टित!हे अट्टितौ!हे अट्टिताः!