#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अट्टयितव्य (Samskrit Shabdroop - अट्टयितव्य)

अट्टयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अट्टयितव्यः

अट्टयितव्यौ

अट्टयितव्याः

द्वितीया

अट्टयितव्यम्

अट्टयितव्यौ

अट्टयितव्यान्

तृतीया

अट्टयितव्येन

अट्टयितव्याभ्याम्

अट्टयितव्यैः

चतुर्थी

अट्टयितव्याय

अट्टयितव्याभ्याम्

अट्टयितव्येभ्यः

पञ्चमी

अट्टयितव्यात् / अट्टयितव्याद्

अट्टयितव्याभ्याम्

अट्टयितव्येभ्यः

षष्ठी

अट्टयितव्यस्य

अट्टयितव्ययोः

अट्टयितव्यानाम्

सप्तमी

अट्टयितव्ये

अट्टयितव्ययोः

अट्टयितव्येषु

सम्बोधनम्

हे अट्टयितव्य!

हे अट्टयितव्यौ!

हे अट्टयितव्याः!