#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अट्टमान (Samskrit Shabdroop - अट्टमान)

अट्टमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अट्टमानः

अट्टमानौ

अट्टमानाः

द्वितीया

अट्टमानम्

अट्टमानौ

अट्टमानान्

तृतीया

अट्टमानेन

अट्टमानाभ्याम्

अट्टमानैः

चतुर्थी

अट्टमानाय

अट्टमानाभ्याम्

अट्टमानेभ्यः

पञ्चमी

अट्टमानात् / अट्टमानाद्

अट्टमानाभ्याम्

अट्टमानेभ्यः

षष्ठी

अट्टमानस्य

अट्टमानयोः

अट्टमानानाम्

सप्तमी

अट्टमाने

अट्टमानयोः

अट्टमानेषु

सम्बोधनम्

हे अट्टमान!

हे अट्टमानौ!

हे अट्टमानाः!