अद्य​ रविवासरः।
🕘 ०९:१६:४८
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अतिरिक्त (Samskrit Shabdroop - अतिरिक्त)

अतिरिक्त

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअतिरिक्तःअतिरिक्तौअतिरिक्ताः
द्वितीया (to)अतिरिक्तम्अतिरिक्तौअतिरिक्तान्
तृतीया (by/with/through)अतिरिक्तेनअतिरिक्ताभ्याम्अतिरिक्तैः
चतुर्थी (to/for)अतिरिक्तायअतिरिक्ताभ्याम्अतिरिक्तेभ्यः
पञ्चमी (from)अतिरिक्तात् / अतिरिक्ताद्अतिरिक्ताभ्याम्अतिरिक्तेभ्यः
षष्ठी (of/'s)अतिरिक्तस्यअतिरिक्तयोःअतिरिक्तानाम्
सप्तमी (in/on/at/among)अतिरिक्तेअतिरिक्तयोःअतिरिक्तेषु
सम्बोधनम् (O!)हे अतिरिक्त!हे अतिरिक्तौ!हे अतिरिक्ताः!