संस्कृत शब्दरूप - अट्टनीय (Samskrit Shabdroop - अट्टनीय)
अट्टनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अट्टनीयः | अट्टनीयौ | अट्टनीयाः |
द्वितीया (to) | अट्टनीयम् | अट्टनीयौ | अट्टनीयान् |
तृतीया (by/with/through) | अट्टनीयेन | अट्टनीयाभ्याम् | अट्टनीयैः |
चतुर्थी (to/for) | अट्टनीयाय | अट्टनीयाभ्याम् | अट्टनीयेभ्यः |
पञ्चमी (from) | अट्टनीयात् / अट्टनीयाद् | अट्टनीयाभ्याम् | अट्टनीयेभ्यः |
षष्ठी (of/'s) | अट्टनीयस्य | अट्टनीययोः | अट्टनीयानाम् |
सप्तमी (in/on/at/among) | अट्टनीये | अट्टनीययोः | अट्टनीयेषु |
सम्बोधनम् (O!) | हे अट्टनीय! | हे अट्टनीयौ! | हे अट्टनीयाः! |