Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अट्टनीय (Samskrit Shabdroop - अट्टनीय)

अट्टनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअट्टनीयःअट्टनीयौअट्टनीयाः
द्वितीया (to)अट्टनीयम्अट्टनीयौअट्टनीयान्
तृतीया (by/with/through)अट्टनीयेनअट्टनीयाभ्याम्अट्टनीयैः
चतुर्थी (to/for)अट्टनीयायअट्टनीयाभ्याम्अट्टनीयेभ्यः
पञ्चमी (from)अट्टनीयात् / अट्टनीयाद्अट्टनीयाभ्याम्अट्टनीयेभ्यः
षष्ठी (of/'s)अट्टनीयस्यअट्टनीययोःअट्टनीयानाम्
सप्तमी (in/on/at/among)अट्टनीयेअट्टनीययोःअट्टनीयेषु
सम्बोधनम् (O!)हे अट्टनीय!हे अट्टनीयौ!हे अट्टनीयाः!