Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अट्टक (Samskrit Shabdroop - अट्टक)

अट्टक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअट्टकःअट्टकौअट्टकाः
द्वितीया (to)अट्टकम्अट्टकौअट्टकान्
तृतीया (by/with/through)अट्टकेनअट्टकाभ्याम्अट्टकैः
चतुर्थी (to/for)अट्टकायअट्टकाभ्याम्अट्टकेभ्यः
पञ्चमी (from)अट्टकात् / अट्टकाद्अट्टकाभ्याम्अट्टकेभ्यः
षष्ठी (of/'s)अट्टकस्यअट्टकयोःअट्टकानाम्
सप्तमी (in/on/at/among)अट्टकेअट्टकयोःअट्टकेषु
सम्बोधनम् (O!)हे अट्टक!हे अट्टकौ!हे अट्टकाः!