Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अट्ट (Samskrit Shabdroop - अट्ट)

अट्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअट्टःअट्टौअट्टाः
द्वितीया (to)अट्टम्अट्टौअट्टान्
तृतीया (by/with/through)अट्टेनअट्टाभ्याम्अट्टैः
चतुर्थी (to/for)अट्टायअट्टाभ्याम्अट्टेभ्यः
पञ्चमी (from)अट्टात् / अट्टाद्अट्टाभ्याम्अट्टेभ्यः
षष्ठी (of/'s)अट्टस्यअट्टयोःअट्टानाम्
सप्तमी (in/on/at/among)अट्टेअट्टयोःअट्टेषु
सम्बोधनम् (O!)हे अट्ट!हे अट्टौ!हे अट्टाः!