#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अट्ट (Samskrit Shabdroop - अट्ट)

अट्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अट्टः

अट्टौ

अट्टाः

द्वितीया

अट्टम्

अट्टौ

अट्टान्

तृतीया

अट्टेन

अट्टाभ्याम्

अट्टैः

चतुर्थी

अट्टाय

अट्टाभ्याम्

अट्टेभ्यः

पञ्चमी

अट्टात् / अट्टाद्

अट्टाभ्याम्

अट्टेभ्यः

षष्ठी

अट्टस्य

अट्टयोः

अट्टानाम्

सप्तमी

अट्टे

अट्टयोः

अट्टेषु

सम्बोधनम्

हे अट्ट!

हे अट्टौ!

हे अट्टाः!