Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अटितव्य (Samskrit Shabdroop - अटितव्य)

अटितव्य

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअटितव्यःअटितव्यौअटितव्याः
द्वितीया (to)अटितव्यम्अटितव्यौअटितव्यान्
तृतीया (by/with/through)अटितव्येनअटितव्याभ्याम्अटितव्यैः
चतुर्थी (to/for)अटितव्यायअटितव्याभ्याम्अटितव्येभ्यः
पञ्चमी (from)अटितव्यात् / अटितव्याद्अटितव्याभ्याम्अटितव्येभ्यः
षष्ठी (of/'s)अटितव्यस्यअटितव्ययोःअटितव्यानाम्
सप्तमी (in/on/at/among)अटितव्येअटितव्ययोःअटितव्येषु
सम्बोधनम् (O!)हे अटितव्य!हे अटितव्यौ!हे अटितव्याः!