संस्कृत शब्दरूप - अटितव्य (Samskrit Shabdroop - अटितव्य)
अटितव्य
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अटितव्यः | अटितव्यौ | अटितव्याः |
द्वितीया (to) | अटितव्यम् | अटितव्यौ | अटितव्यान् |
तृतीया (by/with/through) | अटितव्येन | अटितव्याभ्याम् | अटितव्यैः |
चतुर्थी (to/for) | अटितव्याय | अटितव्याभ्याम् | अटितव्येभ्यः |
पञ्चमी (from) | अटितव्यात् / अटितव्याद् | अटितव्याभ्याम् | अटितव्येभ्यः |
षष्ठी (of/'s) | अटितव्यस्य | अटितव्ययोः | अटितव्यानाम् |
सप्तमी (in/on/at/among) | अटितव्ये | अटितव्ययोः | अटितव्येषु |
सम्बोधनम् (O!) | हे अटितव्य! | हे अटितव्यौ! | हे अटितव्याः! |