#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अस्मद् (Samskrit Shabdroop - अस्मद्)

अस्मद्

दकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अहम्

आवाम्

वयम्

द्वितीया

माम् / मा

आवाम् / नौ

अस्मान् / नः

तृतीया

मया

आवाभ्याम्

अस्माभिः

चतुर्थी

मह्यम् / मे

आवाभ्याम् / नौ

अस्मभ्यम् / नः

पञ्चमी

मत्

आवाभ्याम्

अस्मत्

षष्ठी

मम / मे

आवयोः / नौ

अस्माकम् / नः

सप्तमी

मयि

आवयोः

अस्मासु

सम्बोधनम्

-

-

-