Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अस्मद् (Samskrit Shabdroop - अस्मद्)

अस्मद्

दकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअहम्आवाम्वयम्
द्वितीया (to)माम् / माआवाम् / नौअस्मान् / नः
तृतीया (by/with/through)मयाआवाभ्याम्अस्माभिः
चतुर्थी (to/for)मह्यम् / मेआवाभ्याम् / नौअस्मभ्यम् / नः
पञ्चमी (from)मत्आवाभ्याम्अस्मत्
षष्ठी (of/'s)मम / मेआवयोः / नौअस्माकम् / नः
सप्तमी (in/on/at/among)मयिआवयोःअस्मासु
सम्बोधनम् (O!)---